वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: उचथ्य आङ्गिरसः छन्द: गायत्री स्वर: षड्जः काण्ड:

अ꣡ध्व꣢र्यो꣣ अ꣡द्रि꣢भिः सु꣣त꣡ꣳ सोमं꣢꣯ प꣣वि꣢त्र꣣ आ꣡ न꣢य । पु꣣नाही꣡न्द्रा꣢य꣣ पा꣡त꣢वे ॥१२२५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अध्वर्यो अद्रिभिः सुतꣳ सोमं पवित्र आ नय । पुनाहीन्द्राय पातवे ॥१२२५॥

मन्त्र उच्चारण
पद पाठ

अ꣡य्व꣢꣯र्यो । अ꣡द्रि꣢꣯भिः । अ । द्रि꣣भिः । सुत꣢म् । सो꣡म꣢꣯म् । प꣣वि꣡त्रे꣢ । आ । नय꣣ । पुनाहि꣢ । इ꣡न्द्रा꣢꣯य । पा꣡त꣢꣯वे ॥१२२५॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1225 | (कौथोम) 5 » 1 » 11 » 1 | (रानायाणीय) 9 » 7 » 1 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा की व्याख्या पूर्वार्चिक में ४९९ क्रमाङ्क पर ज्ञान-यज्ञ के विषय में की गयी थी। यहाँ उपासना-यज्ञ का वर्णन करते हैं।

पदार्थान्वयभाषाः -

हे (अध्वर्यो) उपासना-यज्ञ के सञ्चालक उपासक ! तू (अद्रिभिः) ध्यानरूप सिल-बट्टों से (सुतम्) अभिषुत किये गये (सोमम्) भक्तिरस को (पवित्रे) पवित्र हृदय में (आनय) ला और (इन्द्राय पातवे) परमात्मा के पान के लिए उसे (पुनीहि) पवित्र कर ॥१॥

भावार्थभाषाः -

छल, छिद्र, आडम्बर आदि से रहित पवित्र भक्तिरस से ही परमेश्वर तृप्त होता है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके ४९९ क्रमाङ्के ज्ञानयज्ञविषये व्याख्याता। अत्रोपासनायज्ञविषयो वर्ण्यते।

पदार्थान्वयभाषाः -

हे (अध्वर्यो) उपासनायज्ञस्य सञ्चालक उपासक ! त्वम् (अद्रिभिः) ध्यानरूपैः पेषणपाषाणैः (सुतम्) अभिषुतम् (सोमम्) भक्तिरसम् (पवित्रे) परिपूते हृदये (आनय) आहर। किञ्च, (इन्द्राय पातवे) परमात्मनः पानाय तम् (पुनाहि) पुनीहि, पवित्रय ॥१॥२

भावार्थभाषाः -

छलच्छिद्राडम्बरादिरहितेन पवित्रेणैव भक्तिरसेन परमेश्वरस्तृप्यति ॥१॥

टिप्पणी: १. ऋ० ९।५१।१, ‘आ सृ॑ज। पुनी॒हीन्द्रा॑य॒’ इति पाठः। य० २०।३१ ‘आ न॑य। पु॒नी॒हीन्द्रा॑य’ इति पाठः। साम० ४९९। २. यजुर्भाष्ये दयानन्दर्षिर्मन्त्रमिमं सोमौषधिविषये व्याख्यातवान्।